Thursday, September 1, 2016

Image result for hayagriva
Hayagrivar Sloka

ज्ञानानन्दमयं देवं निर्मल स्फटिकाकृतिम्
आधारं सर्व विद्द्यानां हयग्रीवं उपास्महे

jnAnAnandamayam devam nirmala sphatikAkrutim
AdhAram sarva vidyAnAm hayagrIvam upAsmahe

Meaning: I worship Lord Hayagreeva, who is the very form of knowledge, pure as a crystal, and who is the support of all knowledge.


Thursday, August 25, 2016

Krishnastakam

Vasudeva suta deva kasa cāūra mardanam |
devakī paramānanda kṛṣṇa vande jagadgurum ||


atasī pupa sakāśa hāra nūpura śobhitam |

ratna kakaa keyūra kṛṣṇa vande jagadgurum ||


kuilālaka sayukta pūracandra nibhānanam |

vilasat kuṇḍaladhara kṛṣṇa vande jagadguram ||


mandāra gandha sayukta cāruhāsa caturbhujam |

barhi pichāva cūāga kṛṣṇa vande jagadgurum ||


utphulla padmapatrāka nīla jīmūta sannibham |

yādavānā śiroratna kṛṣṇa vande jagadgurum ||


rukmiī kei sayukta pītāmbara suśobhitam |

avāpta tulasī gandha kṛṣṇa vande jagadgurum ||


gopikānā kucadvanda kukumākita vakasam |

śrīniketa mahevāsa kṛṣṇa vande jagadgurum ||


śrīvatsāka mahoraska vanamālā virājitam |

śakhacakra dhara deva kṛṣṇa vande jagadgurum ||


kṛṣṇāṣṭaka mida puya prātarutthāya ya pahet |

koijanma kta pāpa smaraena vinaśyati ||