Krishnastakam
Vasudeva suta ṃ deva ṃ ka ṃ sa cā ṇ ūra mardanam | devakī paramānanda ṃ k ṛṣṇ a ṃ vande jagadgurum || atasī pu ṣ pa sa ṅ kāśa ṃ hāra nūpura śobhitam | ratna ka ṅ ka ṇ a keyūra ṃ k ṛṣṇ a ṃ vande jagadgurum || ku ṭ ilālaka sa ṃ yukta ṃ pūr ṇ acandra nibhānanam | vilasat ku ṇḍ aladhara ṃ k ṛṣṇ a ṃ vande jagadguram || mandāra gandha sa ṃ yukta ṃ cāruhāsa ṃ caturbhujam | barhi pi ṃ chāva cū ḍ ā ṅ ga ṃ k ṛṣṇ a ṃ vande jagadgurum || utphulla padmapatrāk ṣ a ṃ nīla jīmūta sannibham | yādavānā ṃ śiroratna ṃ k ṛṣṇ a ṃ vande jagadgurum || rukmi ṇ ī ke ḷ i sa ṃ yukta ṃ pītāmbara suśobhitam | avāpta tulasī gandha ṃ k ṛṣṇ a ṃ vande jagadgurum || gopikānā ṃ kucadvanda ku ṅ kumā ṅ kita vak ṣ asam | śrīniketa ṃ mahe ṣ vāsa ṃ k ṛṣṇ a ṃ vande jagadgurum || śrīvatsā ṅ ka ṃ mahoraska ṃ vanamālā virājitam | śa ṅ khacakra dhara ṃ deva ṃ k ṛṣṇ a ṃ vande jagadgurum || k ṛṣṇ ā ṣṭ aka mida ṃ pu ṇ ya ṃ prātarutthāya ya ḥ pa ṭ het | ko ṭ ijanma k ṛ ta ṃ ...